Self Studies

Sanskrit Domain...

TIME LEFT -
  • Question 1
    5 / -1

    निन्दन्तु नीतिनिपुणाः यदि वा स्तुवन्तु,

    लक्ष्मीः समाविशतु गच्छतु वा यथेष्टम्

    इत्यत्र कि छन्दः प्रयुक्तम् ?

  • Question 2
    5 / -1

    अनुष्टुप् छन्दसि प्रत्येकस्मिन् चरणे षष्ठवर्णः भवति -

  • Question 3
    5 / -1

    अर्थागमो नित्यमरोगिता च प्रिया च भार्या प्रियवादिनी च।

    वश्यश्च पुत्रोऽर्थकरी चविद्या षड् जीवलोकेषु सुकानि राजन्।।

    अस्मिन् श्लोके प्रयुक्ताछन्दसः नाम किम्?

  • Question 4
    5 / -1

    वंशस्थ छन्दसि प्रत्येकस्मिन् चरणे वर्णाः भवन्ति-

  • Question 5
    5 / -1

    "मन्दं मन्दं नुदति पवनश्चानुकूलो यथा त्वाम्" इत्यत्र छन्दः अस्ति-

  • Question 6
    5 / -1

    अधोनिर्दिष्ट 'पद्य' में छन्द का निर्देश करें

    खगा वासोपेताः सलिलमवगाहा मुनिजनः

    प्रदीप्तोऽग्निर्भाति प्रविचरति धूमो मुनिवनम्।

    परिभ्रष्टो दूराद् रविरपि च सङ्क्षिप्तकिरणो

    रथं व्यावत्‍र्यासौ प्रविशति शनैरस्तशिखरम।।

  • Question 7
    5 / -1

    एकोनविंशतिः वर्णाः कस्मिन् छन्दसि भवन्ति?

  • Question 8
    5 / -1

    मेघदूत काव्य किस छंद में है?

  • Question 9
    5 / -1

    "विचिन्तयन्ती यमनन्यमानसा,

    तपोधनं वेत्सि न मामुपस्थितम्।"

    इति पद्यांशे छन्दः अस्ति-

  • Question 10
    5 / -1

    'उदेति पूर्वं कुसमं ततः फलम्।' उपर्युक्तचरणे छन्दस: नाम अस्ति

Submit Test
Self Studies
User
Question Analysis
  • Answered - 0

  • Unanswered - 10

  • 1
  • 2
  • 3
  • 4
  • 5
  • 6
  • 7
  • 8
  • 9
  • 10
Submit Test
Self Studies Get latest Exam Updates
& Study Material Alerts!
No, Thanks
Self Studies
Click on Allow to receive notifications
Allow Notification
Self Studies
Self Studies Self Studies
To enable notifications follow this 2 steps:
  • First Click on Secure Icon Self Studies
  • Second click on the toggle icon
Allow Notification
Get latest Exam Updates & FREE Study Material Alerts!
Self Studies ×
Open Now