Self Studies

Sanskrit Domain...

TIME LEFT -
  • Question 1
    5 / -1

    'अपसारय घनसारं कुरु हारं दूर एव किं कमलैः।

    अलमलमाल मृणालैरिति वदति दिवानिशं बाला॥'

    इत्यत्र कः अलङ्कारः वर्तते?

  • Question 2
    5 / -1

    'अयमेति मन्दमन्दं कावेरीवारिपावनः पवनः' इत्यत्र कः अलंकारः?

  • Question 3
    5 / -1

    'नवपलाशपलाशवनं पुरः, स्फुटपरागपरागतपङ्कजम्।' इत्यत्र कः अलङ्कारः अस्ति?

  • Question 4
    5 / -1

    "पृथुकार्तस्वरपात्रं भूषितनिःशेषपरिजनं देव।

    विलसत्करेणुगहनं सम्प्रति सममावयोः सदनम्।।"

    पद्येऽस्मिन् अलंकारः वर्तते-

  • Question 5
    5 / -1

    यमकम् इत्यलङ्कार: कदा भवति?

  • Question 6
    5 / -1

    'कमलमिव मुखं मनोज्ञमेतत्' इत्यत्र कः अलङ्कारः?

  • Question 7
    5 / -1

    'दासे कृतागसि भवेदुचितः प्रभूणां

    पादप्रहार इति सुन्दरि नास्मि दूये।

    उदयतकठोरपुलकाङकुरकण्टकाग्रैर्यत्खिदयते

    मृदुपदं ननु सा व्यत मे।।

    इत्यत्र कः अलङ्कारः वर्तते?

  • Question 8
    5 / -1

    'शब्दसाम्यं वैषम्येऽपि स्वरस्य यत्' इति कस्य अलंकारस्य लक्षणम्?

  • Question 9
    5 / -1

    'पयः पानं भुजङ्गानां केवलं विषवर्धनम्।

    उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये।।

    इत्यत्र कः अलङ्कारः वर्तते?

  • Question 10
    5 / -1

    "प्रस्फुटं सुन्दरं साम्यं..." 

    इत्येतैः विशेषणैः कस्यालंकारस्य लक्षणं ज्ञायते?

Submit Test
Self Studies
User
Question Analysis
  • Answered - 0

  • Unanswered - 10

  • 1
  • 2
  • 3
  • 4
  • 5
  • 6
  • 7
  • 8
  • 9
  • 10
Submit Test
Self Studies Get latest Exam Updates
& Study Material Alerts!
No, Thanks
Self Studies
Click on Allow to receive notifications
Allow Notification
Self Studies
Self Studies Self Studies
To enable notifications follow this 2 steps:
  • First Click on Secure Icon Self Studies
  • Second click on the toggle icon
Allow Notification
Get latest Exam Updates & FREE Study Material Alerts!
Self Studies ×
Open Now